A 405-7 Jātakaparīkṣā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 405/7
Title: Jātakaparīkṣā
Dimensions: 25.3 x 10.6 cm x 1 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 2/81
Remarks:
Reel No. A 405-7 Inventory No. 27021
Title Jātakaprarīkṣā
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali paper
State incomplete
Size 25.3 x 10.6 cm
Folios 1
Lines per Folio 10
Foliation figures in upper left and lower right margina of verso beneth the title: Jātapa (!)ºº and rīkṣā
Place of Deposit NAK
Accession No. 2/81
Manuscript Features
Excerpts
«Text:»
śrīgaṇeśaya namaḥ || ||
kiṃ kurvaṃti grahā (!) sarve catuṣkendre grahai (!) yutaḥ ||
anyadāsakule jāto bhūpāla sa(2)dṛśopamaḥ || 1 ||
lagne śukro budho yasya yasya kendre vṛhaspati (!) ||
daśam (!) aṃgārako yasya sa jāta (!) kuladī(3)pakaḥ || 2 ||
kiṃ kurvaṃti grahā sarve yasya kendre vṛhaspati (!) ||
mattamātaṃgayūthānāṃ śataṃ haṃtī (!) kopakeśariḥ (4)|| 3 || (!)
lagne cturthe ravijotha bhauma
karmasthito mātṛ vitṛ (!) viyogaduḥkhās
tathātiśīghraṃ khalu saptama(5)sthe
sa jāta jāta mṛtyu na jīvati mātē (!) || 4 ||
mṛgapati bṛṣakanyā karkaṭe yeṣu saṃsthaḥ
bhavati vipulalakṣmī (6) rājarājñodhipo vā ||
hayagajanaranaukāmedanī (!) maṃḍitasya
ripujnatṛṇavahnirāhutulya pratīṣaḥ (!) || 5 ||
(7)rāhu śaurendu lagnasthe siṃhasaṃsthetha vā meṣe
athavā sūryāś cāṣṭame kīṭa saṃsthe tu bhāskarā
bṛhasya (!) (8) dvādaśasaṃsthe bhṛguputreṇa dṛśyate
mṛyate tad dina rātrī nikuṣṭa vyādhi prajāyate || 6 || (!)
ṣaṣṭe ʼṣṭame dvāda(9)śē ca dvitiye ca yutā grahā |
siṃhāsanākhyā (!) yogoyaṃ rājasiṃhāsanaṃ labhet || 7 ||
lagne paṃcamasthā(10)ne yasya sūryya bṛhaspati |
tasyavidyādhana saṃpūrṇa jāyate jātim uttamaṃ || 8 || (!) (fol. 1v7–10)
Microfilm Details
Reel No. A 405/7
Date of Filming 24-07-1972
Exposures 1
Used Copy Kathmandu
Type of Film positive
Catalogued by JU\MS
Date 29-09-2004
Bibliography