A 405-7 Jātakaparīkṣā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 405/7
Title: Jātakaparīkṣā
Dimensions: 25.3 x 10.6 cm x 1 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 2/81
Remarks:


Reel No. A 405-7 Inventory No. 27021

Title Jātakaprarīkṣā

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State incomplete

Size 25.3 x 10.6 cm

Folios 1

Lines per Folio 10

Foliation figures in upper left and lower right margina of verso beneth the title: Jātapa (!)ºº and rīkṣā

Place of Deposit NAK

Accession No. 2/81

Manuscript Features

Excerpts

«Text:»

śrīgaṇeśaya namaḥ || ||

kiṃ kurvaṃti grahā (!) sarve catuṣkendre grahai (!) yutaḥ ||

anyadāsakule jāto bhūpāla sa(2)dṛśopamaḥ || 1 ||

lagne śukro budho yasya yasya kendre vṛhaspati (!) ||

daśam (!) aṃgārako yasya sa jāta (!) kuladī(3)pakaḥ || 2 ||

kiṃ kurvaṃti grahā sarve yasya kendre vṛhaspati (!) ||

mattamātaṃgayūthānāṃ śataṃ haṃtī (!) kopakeśariḥ (4)|| 3 || (!)

lagne cturthe ravijotha bhauma

karmasthito mātṛ vitṛ (!) viyogaduḥkhās

tathātiśīghraṃ khalu saptama(5)sthe

sa jāta jāta mṛtyu na jīvati mātē (!) || 4 ||

mṛgapati bṛṣakanyā karkaṭe yeṣu saṃsthaḥ

bhavati vipulalakṣmī (6) rājarājñodhipo vā ||

hayagajanaranaukāmedanī (!) maṃḍitasya

ripujnatṛṇavahnirāhutulya pratīṣaḥ (!) || 5 ||

(7)rāhu śaurendu lagnasthe siṃhasaṃsthetha vā meṣe

athavā sūryāś cāṣṭame kīṭa saṃsthe tu bhāskarā

bṛhasya (!) (8) dvādaśasaṃsthe bhṛguputreṇa dṛśyate

mṛyate tad dina rātrī nikuṣṭa vyādhi prajāyate || 6 || (!)

ṣaṣṭe ʼṣṭame dvāda(9)śē ca dvitiye ca yutā grahā |

siṃhāsanākhyā (!) yogoyaṃ rājasiṃhāsanaṃ labhet || 7 ||

lagne paṃcamasthā(10)ne yasya sūryya bṛhaspati |

tasyavidyādhana saṃpūrṇa jāyate jātim uttamaṃ || 8 || (!) (fol. 1v7–10)

Microfilm Details

Reel No. A 405/7

Date of Filming 24-07-1972

Exposures 1

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 29-09-2004

Bibliography